Ticker

6/recent/ticker-posts

महिषासुरमर्दिनिस्तोत्रम्


॥ भगवतीपद्यपुष्पांजलीस्तोत्रान्तर्गतं महिषासुरमर्दिनिस्तोत्रम् ॥


अयि गिरिनंदिनि नंदितमेदिनि विश्वविनोदिनि नंदनुते

गिरिवरविंध्यशिरोधिनिवासिनि विष्णुविलासिनि जिष्णुनुते ।

भगवति हे शितिकण्ठकुटुंबिनि भूरिकुटुंबिनि भूरिकृते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १॥


सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरते

त्रिभुवनपोषिणि शंकरतोषिणि किल्बिषमोषिणि घोषरते ।

दनुजनिरोषिणि दितिसुतरोषिणि दुर्मदशोषिणि सिन्धुसुते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २॥


अयि जगदंब मदंब कदंबवनप्रियवासिनि हासरते

शिखरिशिरोमणितुङ्गहिमालयशृंगनिजालयमध्यगते ।

मधुमधुरे मधुकैटभगंजिनि कैटभभंजिनि रासरते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ३॥


अयि शतखण्डविखण्डितरुण्डवितुण्डितशुण्डगजाधिपते

रिपुगजगण्डविदारणचण्डपराक्रमशुण्ड मृगाधिपते ।

निजभुजदण्डनिपातितखण्डनिपातितमण्डभटाधिपते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ४॥


अयि रणदुर्मदशत्रुवधोदितदुर्धरनिर्जरशक्तिभृते

चतुरविचारधुरीणमहाशिवदूतकृतप्रमथाधिपते ।

दुरितदुरीहदुराशयदुर्मतिदानवदूतकृतांतमते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ५॥


अयि शरणागतवैरिवधूवरवीरवराभयदायकरे

त्रिभुवनमस्तकशूलविरोधिशिरोधिकृतामलशूलकरे ।

दुमिदुमितामरदुंदुभिनादमहोमुखरीकृततिग्मकरे

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ६॥


अयि निजहुँकृतिमात्रनिराकृतधूम्रविलोचनधूम्रशते

समरविशोषितशोणितबीजसमुद्भवशोणितबीजलते ।

शिवशिव शुंभनिशुंभमहाहवतर्पितभूतपिशाचरते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ७॥


धनुरनुसंगरणक्षणसंगपरिस्फुरदंगनटत्कबके

कनकपिशंगपृषत्कनिषंगरसद्भटशृंगहतावटुके ।

कृतचतुरङ्गबलक्षितिरङ्गघटद्बहुरङ्गरटद्बटुके

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ८॥


सुरललनाततथेयितथेयितथाभिनयोत्तरनृत्यरते

हासविलासहुलासमयि प्रणतार्तजनेऽमितप्रेमभरे ।

धिमिकिटधिक्कटधिकटधिमिध्वनिघोरमृदंगनिनादरते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ९॥


जय जय जप्यजये जयशब्दपरस्तुतितत्परविश्वनुते

झणझणझिञ्जिमिझिंकृतनूपुरसिंजितमोहितभूतपते ।

नटितनटार्धनटीनटनायकनाटितनाट्यसुगानरते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १०॥

अयि सुमनःसुमनः सुमनः सुमनः सुमनोहरकांतियुते

श्रितरजनीरजनीरजनीरजनीरजनीकरवक्त्रवृते ।

सुनयनविभ्रमरभ्रमरभ्रमरभ्रमरभ्रमराधिपते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ११॥

सहितमहाहवमल्लमतल्लिकमल्लितरल्लकमल्लरते

विरचितवल्लिकपल्लिकमल्लिकझिल्लिकभिल्लिकवर्गवृते ।

सितकृतफुल्लिसमुल्लसितारुणतल्लजपल्लवसल्ललिते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १२॥

अविरलगण्डगलन्मदमेदुरमत्तमतङ्गजराजपते

त्रिभुवनभूषणभूतकलानिधिरूपपयोनिधिराजसुते ।

अयि सुदती जनलालसमानसमोहनमन्मथराजसुते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १३॥

कमलदलामलकोमलकांतिकलाकलितामलभाललते

सकलविलासकलानिलयक्रमकेलिचलत्कलहंसकुले ।

अलिकुलसङ्कुलकुवलयमण्डलमौलिमिलद्भकुलालिकुले

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १४॥

करमुरलीरववीजितकूजितलज्जितकोकिलमञ्जुमते

मिलितपुलिन्दमनोहरगुञ्जितरञ्जितशैलनिकुञ्जगते ।

निजगुणभूतमहाशबरीगणसद्गुणसंभृतकेलितले

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १५॥

कटितटपीतदुकूलविचित्रमयूखतिरस्कृतचंद्ररुचे

प्रणतसुरासुरमौलिमणिस्फुरदंशुलसन्नखचंद्ररुचे ।

जितकनकाचलमौलिपदोर्जितनिर्झरकुंजरकुंभकुचे

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १६॥

विजितसहस्रकरैकसहस्रकरैकसहस्रकरैकनुते

कृतसुरतारकसङ्गरतारकसङ्गरतारकसूनुसुते ।

सुरथसमाधिसमानसमाधिसमाधिसमाधिसुजातरते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १७॥

पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं स शिवे

अयि कमले कमलानिलये कमलानिलयः स कथं न भवेत् ।

तव पदमेव परंपदमेवमनुशीलयतो मम किं न शिवे

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १८॥

कनकलसत्कलसिन्धुजलैरनुसिञ्चिनुते गुण रङ्गभुवं

भजति स किं न शचीकुचकुंभतटीपरिरंभसुखानुभवम् ।

तव चरणं शरणं करवाणि नतामरवाणिनिवासि शिवं

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १९॥

तव विमलेन्दुकुलं वदनेन्दुमलं सकलं ननु कूलयते

किमु पुरुहूतपुरीन्दुमुखीसुमुखीभिरसौ विमुखीक्रियते ।

मम तु मतं शिवनामधने भवती कृपया किमुत क्रियते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २०॥

अयि मयि दीनदयालुतया कृपयैव त्वया भवितव्यमुमे

अयि जगतो जननी कृपयासि यथासि तथाऽनुमितासि रते ।

यदुचितमत्र भवत्युररीकुरुतादुरुतापमपाकुरुते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २१॥

॥ इति श्रीमहिषासुरमर्दिनि स्तोत्रं सम्पूर्णम् ॥

#गृहीतोग्रमहाचक्त्रे_दंष्ट्रोद्धृतवसुन्धरे |

#वराहरूपिणि_शिवे_नारायणि_नमोऽस्तु_ते ||

#नृसिंहरूपेणोग्रेण_हन्तुं_दैत्यान्_कृतोद्यमे|

#त्रैलोक्यत्राणसहिते_नारायणि_नमोऽस्तु_ते||


Post a Comment

0 Comments